B 357-3 Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/3
Title: Agnisthāpanavidhi
Dimensions: 21.7 x 9.4 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks: B 357(B)/3



Reel No. B 357/3

Inventory No. 1410

Title Agnisthāpanavidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.7 x 9.4 cm

Binding Hole(s)

Folios 2

Lines per Page

Foliation figures in middle right-hand margin of the verso under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1378

Manuscript Features

Excerpts

«Beginning»


❖ śṛī bhāskaro jayati || ||


dvir ācamya || prāṇān āyamya || deśakālau saṃkīrtya || kalaśasthāpanaṃ || gaṇapatipūjanaṃ ||


tadaṃgasthaṃḍilopanollekhanāgnipratiṣṭhāpanaṃ ca kariṣye || sthaṃḍilaṃ gomayenopalipya


dakṣiṇopakrameṇodaksaṃsthāṃ prādeśamātrām ekāṃ lekhāṃ | prāgāyate pūrvvarekhāyā


‘saṃspṛṣte prādeśasaṃmite dve lekhe likhitvā || tayor madhye asaṃsṛṣṭā prāksaṃsthāḥ


prādeśasaṃmitās tisra iti ṣaṭ lekhāḥ likhitvā | yajñiyaśakalaśakalena | udag agraṃ lekhāsu nidhāya


sthaṃḍilam adbhir abhyukṣya taṃ nirgnidyāgneyāṃ nirasya pāṇi prakṣyālya pātraṃ saṃpuṭīkṛtya


suvāsinyā nirdhūmam agniṃ sthaṃḍilāgneyāṃ nidhāya || ||


juṣṭodamunā ātreyo vasusruto ‘gnistriṣṭup || pidhāno ddhāraṇe viniyogaḥ || (fol. 1r1–1v2)


«End:»


oṃ mānastoke tanaye māna āyau(!) māno goṣumāno aśveṣu rīriṣaḥ ||


vīrā māno rudrabhāmino vadhir haviṣmaṃtaḥ sadamitvā havāmahe || tyāyuṣaṃ jamadagne iti lalāṭe ||


kaśyapasya tryāyuṣaṃ iti mukhe || agastyasya tryāyuṣaṃ iti kaṇṭhe || yaddevānāṃ tryāyuṣaṃ iti


hṛdaye || tan me astu tryāyuṣaṃ iti śirasi || śatāyuṣaṃ iti dakṣiṇa haste || balāyuṣaṃ iti vāmahaste ||


yathāsthānaṃ vibhūtiṃ dhārayet || paristaraṇaṃ || visrasya || parisamūhya paryukṣya || agniṃ


saṃpūjya || havir ucchiṣṭaṃ brahmaṇe || tadabhāve brāhmaṇebhyo dadyāt || anena karmaṇā tattad


devaḥ prīyatāṃ ||


yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu |


nyūnaṃ saṃpūrṇatāṃ yāti sadyo vaṃde tam acyutaṃ ||


pramādāt kurvatāṃ karma pracyavetādhvareṣu yat ||


smaraṇād eva tad viṣṇoḥ saṃpūrṇaṃ syād iti śrutiḥ || || śubham || || || (fol. 9v1–10r2)


«Colophon»x


Microfilm Details

Reel No. B 357/3

Date of Filming 24-10-1972

Exposures 13

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 25-02-2013

Bibliography