B 357-3 Agnisthāpanavidhi
Manuscript culture infobox
Filmed in: B 357/3
Title: Agnisthāpanavidhi
Dimensions: 21.7 x 9.4 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks: B 357(B)/3
Reel No. B 357/3
Inventory No. 1410
Title Agnisthāpanavidhi
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.7 x 9.4 cm
Binding Hole(s)
Folios 2
Lines per Page
Foliation figures in middle right-hand margin of the verso under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1378
Manuscript Features
Excerpts
«Beginning»
❖ śṛī bhāskaro jayati || ||
dvir ācamya || prāṇān āyamya || deśakālau saṃkīrtya || kalaśasthāpanaṃ || gaṇapatipūjanaṃ ||
tadaṃgasthaṃḍilopanollekhanāgnipratiṣṭhāpanaṃ ca kariṣye || sthaṃḍilaṃ gomayenopalipya
dakṣiṇopakrameṇodaksaṃsthāṃ prādeśamātrām ekāṃ lekhāṃ | prāgāyate pūrvvarekhāyā
‘saṃspṛṣte prādeśasaṃmite dve lekhe likhitvā || tayor madhye asaṃsṛṣṭā prāksaṃsthāḥ
prādeśasaṃmitās tisra iti ṣaṭ lekhāḥ likhitvā | yajñiyaśakalaśakalena | udag agraṃ lekhāsu nidhāya
sthaṃḍilam adbhir abhyukṣya taṃ nirgnidyāgneyāṃ nirasya pāṇi prakṣyālya pātraṃ saṃpuṭīkṛtya
suvāsinyā nirdhūmam agniṃ sthaṃḍilāgneyāṃ nidhāya || ||
juṣṭodamunā ātreyo vasusruto ‘gnistriṣṭup || pidhāno ddhāraṇe viniyogaḥ || (fol. 1r1–1v2)
«End:»
oṃ mānastoke tanaye māna āyau(!) māno goṣumāno aśveṣu rīriṣaḥ ||
vīrā māno rudrabhāmino vadhir haviṣmaṃtaḥ sadamitvā havāmahe || tyāyuṣaṃ jamadagne iti lalāṭe ||
kaśyapasya tryāyuṣaṃ iti mukhe || agastyasya tryāyuṣaṃ iti kaṇṭhe || yaddevānāṃ tryāyuṣaṃ iti
hṛdaye || tan me astu tryāyuṣaṃ iti śirasi || śatāyuṣaṃ iti dakṣiṇa haste || balāyuṣaṃ iti vāmahaste ||
yathāsthānaṃ vibhūtiṃ dhārayet || paristaraṇaṃ || visrasya || parisamūhya paryukṣya || agniṃ
saṃpūjya || havir ucchiṣṭaṃ brahmaṇe || tadabhāve brāhmaṇebhyo dadyāt || anena karmaṇā tattad
devaḥ prīyatāṃ ||
yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu |
nyūnaṃ saṃpūrṇatāṃ yāti sadyo vaṃde tam acyutaṃ ||
pramādāt kurvatāṃ karma pracyavetādhvareṣu yat ||
smaraṇād eva tad viṣṇoḥ saṃpūrṇaṃ syād iti śrutiḥ || || śubham || || || (fol. 9v1–10r2)
«Colophon»x
Microfilm Details
Reel No. B 357/3
Date of Filming 24-10-1972
Exposures 13
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 25-02-2013
Bibliography